________________
ओचा० प्रदी.
नाम
संति पाणा अंधा तमंसि वियाहिता । तामेव सई असई अतियच्च उच्चावच्चे फासे पडिसंवेदेति । बुद्धेहिं एयं पवेदितं । संति पाणा वासगा रसगा उदए उदयचरा आगासगामिणो । पाणा पाणे किलेसंति । पास लोए महब्भयं । (सू. १७४) 'तं सुणेह जहा तहा' तं-कर्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयम् ।।
तदेव कर्मविपाकं सूत्रेणाह--'संति पाणा' सन्ति-विद्यन्ते प्राणा-प्राणिनः [अन्धा:-] चक्षुरिन्द्रियविकला:' भावान्धा अपि सदसद्विवेकविकलाः तमसि-अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाऽविरतिप्रमादकषायादिके कर्मविपाकापादिते व्यवस्थिता-व्याख्याताः। किश्च-'तामेव सईति तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियाऽपर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चावच्चान्-तीव्रमन्दान् स्पर्शान् दुःखविशेषान् प्रतिसंवेदयन्तिअनुभवन्ति ।
'बुद्धेहिं ति बुदैः-तीर्थकृद्भिः एतद्-अनन्तरोतं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'संति पाणा वासगा' सन्ति-विद्यन्ते प्राणा:-प्राणिनो वासन्तीति वासका:-: १०णिनो वा चक्षु० - पा० । २०यति-अनुभवति-पा० ।
AAAAAAAAAA%
॥३३६॥