________________
१६१
आचा० प्रदी.
1555555555
दन्तमूलेषु अष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेषु १० ।
'सूणियं च'त्ति शुनव-श्वयथर्वातपित्तश्लेष्मसन्निपातरताभिघातजोऽयं षोढा ११ । 'गिलासणि'ति भस्मको व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायते १२ । 'वेवई'ति वातसमुत्थः शरीरावयवानां कम्पः, उक्तञ्च
"प्रकामं वेपते यस्तु, कम्पमानस्तु गच्छति ।
कलापखजं तं विद्यान्मुक्तसन्धिनिबन्धनम् ॥१॥"१३।। 'पोढसपि च त्ति जन्तर्गर्भदोषात पीढसर्पित्वेनोत्पद्यते जातो वा कर्मदोषाद्भवति.स किल पाणिगृहीतकाष्ठः प्रसपति १४ ।
'सिलिवयंति भ्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः अपना वंक्षणो(वक्षो)रुजकास्ववतिgमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफं' जनयन्ति तच्छ्लीपदम् ,
"पुराणोदकभूयिष्ठाः सर्व षु च शीतलाः।। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ पादयोहस्तयोश्चापि श्लोपदं जायते नृणाम् ।
कर्णोष्ठनाशास्वपि च केचिदिच्छन्ति तद्विदः॥२॥१५। । १ शोषं - पा०।
SABASAASALAASARAS
॥३३४॥