SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० 'काणियं 'ति अक्षिरोगः, स च द्विधा - गर्भगतस्योत्पद्यते जातस्य च तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रकाक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षमित्यादि ५ । 'झिमियं 'ति जाडयता सर्वशरीरावयवानामवशित्वम् ६ । 'कुणितं 'ति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः ७ । 'खुज्जियं' ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशुक्रशोणितदोषेण' गर्भस्य दोषोद्भवाः कुब्जवामनकादयो दोषा भवन्ति ८ || १३ || 'उदरं च 'ति वातपित्तादिसमुत्यमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः, शेषास्त्वचिरोत्थिताः साध्याः ते चामी -- "पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु जलोदरं चेति भवन्ति तानि ॥१॥ [ तथा 'पास मूई च'ति पश्य अवधारय मूकं मन्मनभाषिणं वा, गर्भदोपादेव जातं तदुत्तरकालं वा, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते तत्रायतनान्योष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि च तत्राष्टावोष्ठयोः पञ्चदश १. ० पितृशोणितशुक्रदो० - ० । ११६।१ ॥ ३३३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy