________________
आचा०
प्रदी०
मत्याऽवगच्छेत् स्वपरावभासकत्वान्मतेरिति 'परवागरणेणं' कदाचित्परव्याकरणेनापि जानीयात् परः - तीर्थकृत्तस्य व्याकरणं - यथावस्थितार्थ प्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात्, तथाऽन्येषामाचार्यादीनामन्तिके' श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ १६८ ॥
अवधार्य च किं कुर्यादित्याह -
सिं णातिवत्तेज्ज मेहावी सुपडिलेहिय सव्वओ सव्वताए सम्ममेव समभिजाणिया । इह आरामं परिणाय अल्लीणगुत्तो परिव्वए ।
निट्ठियट्ठी वीरे आगमेणं सदा परक्कमेज्जासि त्ति बेमि (सू० १६९)
निर्देश:- तीर्थकराद्युपदेशस्तं नातिपर्तेत मेधावी मर्यादावान् । किं कृत्वेत्याह- 'सुपडिले हिय'त्ति सुष्ठु प्रत्युपेक्ष्य हेयोपादेयतया तीर्थकवादान् सर्वज्ञवादं च सर्वतः सर्वैः प्रकारैर्द्रव्यक्षेत्र काळभावरूपैः सर्वात्मना सामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य 'सम्ममेव समभिजाणिया' सम्यगेव परतीर्थिकप्रवादान् समभिज्ञयततो परतीर्थिकप्रवादनिराकरणं कुर्यात् ।
१ तथाऽध्यनवगमेऽन्ये० पा० । २ स्वपर० - १० ।
१/५/३
॥३१९॥