SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ११५६ आचा० प्रदी० स्य द्रष्टिस्तराष्टिस्तया वर्तितव्यं, तस्याचार्यस्य मुक्तिस्तया वर्तितव्यं, तमाचार्य सर्वकार्येषु पुरःकरोतीति तत्पुरस्कारः -आचार्यानुमत्या क्रियानुष्ठायी, तत्संज्ञी-तज्ज्ञानोपयुक्तः, तन्निवेशन:-सदा गुरुकुलनिवासी ॥ १६७॥ स एवम्भूतः किंगुणः स्यादित्याह अभिभूय अदक्खु । अणाभिभूते पभू णिरालंबणताए, जे महं अबहिमणे । पवाएण पवायं जाणेज्जा सहसम्मुइयाए परवागरणेणं अण्णेसि वा सोचा (सू. १६८) 'अभिभूय अदक्खु' अभिभ्य-पराजित्य परीषहोपसर्गान् घातिकर्मचतुष्टयं वा तत्त्वमद्राक्षीत् । । किश्च-'अणभिभूते' नाभिभूतोऽनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वा, स एवम्भूतः प्रभुः-समर्थों निरालम्बनतायाःनात्र संसारे मातापित्रादिकमालम्बनमस्तीति तीर्थद्वचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थों भवति, का पुनर्निरालम्बनतायाः प्रभुर्भवतीत्याह-'जे महं'ति यो महान् महापुरुषो लघुकर्मा अबहिर्मनाः-सर्वज्ञोपदेशवर्ती । कुतः पुनस्तदुपदेशनिश्चय इत्याह-'पवारण पवाय' प्रकृष्टो बादः प्रवादः-आचार्यपारम्पर्योपदेशः प्रवादस्तेन सर्वज्ञोपदेशं जानीयात् । पुनः कथं जानीयात् ? 'सह सम्मुइयाए' मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा-तत्क्षणमेव मत्याऽवध्यादिज्ञानेन परिच्छिन्द्यात् , सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काकरहितया |॥३१८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy