SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी● इत्याद्यध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह-तुमं सि णाम तं चैव जं हंतव्वं तिमण्णसि, तुमं सि णाम तं चैव जं अज्जावेतव्वं ति मण्णसि, तुमंणाम तं चैव जं परितावेतव्वं तिमण्णसि, तुमं स णाम तं चैव जं परिचितव्वं ति मन्नसि, एवं तं चैव जं उद्दवेयव्वं ति मन्नसि । अंजू चेयं पडिबुद्धजीवी । तम्हा ण हंता, ण विघातए । अणुसंवेयणमप्पाणेणं, जं तव्वं णाभिपत्थए (सू. १६५ ) 'तुमं सि' योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्द:- संभावनायां यथा भवान् शिरःपाणिपार्श्वपृष्ठोदरवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि, तदुःखा पादनात्पापानुषङ्गः, [इदमुक्तं भवति - ] नात्रान्तरात्मनो व्यापादनेन विनाश अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वा धारं शरीरं नितरां वल्लभं तद्वियोजीकरणमेव हिंसा । १/५/५ ॥३१४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy