________________
११५५
थाचा प्रदी०
SASUSASUSASSASSASSASSA
सम्यग्वा तस्य तदसम्यगेवोत्प्रेक्षया, असम्यक्पर्यालोचनया, 'यद्यथा शङ्कयेत्तत्तथैव समापद्यते'ति वचनात् ६।
'उवेहमाणो' आगमपरिकर्मितमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः-पर्यालोचयनपरमनुत्प्रेक्षमाणं गतानुगतिकन्यायानुसारिणं शङ्कयाऽपधावन्तं ब्रूयाद्-यथा-उत्प्रेक्षस्व-पर्यालोचय सम्यग्भावेन माध्यस्थ्यमवलम्ब्य किमेतदईदुक्तं जीवादितत्वं घटामियाहोश्विन्नेत्यक्षिणी निमील्य चिन्तयेति भावः । इत्येवं पूर्वोक्तेन प्रकारेण तत्र-तस्मिन् संयमे सन्धिः कर्मसन्ततिरूपो झोषित:-क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात् , नान्यथेति ।
सम्यगुत्प्रेक्षमाणस्य यत्स्यात्तदाह-से उद्वितस्स' 'से'-तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः गुरोराज्ञायां स्थितस्य या गतिर्भवति-या पदवी भवति तां समनुपश्यत यूयं, तद्यथा-सकललोकश्लाध्यता दर्शनस्थैर्य चारित्रनिष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, तदभावेन स्थितस्य पार्श्वस्थादेः सकलजनोपहास्यरूपा गतिर्भवति तां च पश्यत ।
यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह--'एत्थ वि बालभावे'त्ति अत्राप्यसंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , बालानुष्ठान विधायी मा भूदिति, तथाहि-बाला:-शाक्यादयस्तद्भावितो बालभावमाचरति, वक्ति च-नित्यत्वादमूर्तत्वादात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा दाहो' वा स्यात् , एवमात्मनोऽपि ॥१६॥
१ मेदो शोषो-मु० । भिदा प्लोषो-बृ० ।
STERESTESARGASTRAIGARIES
२७
॥३१३॥