________________
आचा०
प्रदी०
सम्यक्प्रवज्यामभ्युपगच्छतो विचिकित्सा शङ्का वा भवेत्, तत्रेदमुपदेष्टव्यम्, तदेव सत्यं यज्जिनैः प्रवेदितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्न्यूनता तदभावो वा स्यादित्येवंरूपां विचित्र परिणामतां दर्शयितुमाह - 'समियं ति मण्णमाणस्स' तस्य श्रद्धावतः समनुज्ञस्य तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येवं मन्यमानस्य एकदा - उत्तरकालमपि शङ्कादिरहिततया सम्यगेव भवति न तीर्थकर भाषिते शङ्काद्युत्पद्यते १ ।
कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालं ज्ञेयगहनताव्याकुलितमतेरेकदा मिथ्यात्वांशोदये सम्यगिति भवति ।
'असिमयंति' कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य एकदा मिथ्यात्वपरमाणूपशमतया शङ्काद्यभावे गुर्वाद्युपदेशतः सम्यगिति भवति ३ ।
'असमियं ति' कस्यचिदागमापरिमलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादि असम्यगिति मन्यमानस्य एकदा - कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति ४ ।
'समियं ति' सम्यगित्येवं मन्यमानस्य शङ्कादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतया तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षया पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचित्प्राण्युपमर्दवत् ५ ।
'असमियं ति' असम्यगिति किश्चिद्वस्तु मन्यमानस्य शङ्का स्यादवग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्याद
११५१५
॥३१२॥