________________
आचा० प्रदी०
२॥५॥
GARSASCHALECOSISIEG:Hotel
यत्किमपि धर्माधर्माकाशादि जिनैः-रागद्वेषादिजयनशीलैः प्रवेदितं-कथितं तनिःशकं तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न विचिकित्सा कार्येति ॥१६३॥
सा पुनर्विचिकित्सा प्रविजिपोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतद्भावयितव्यम्--
सड्ढिस्स णं समणुण्णस्स संपव्वयमाणस्स समियं ति मण्णमाणस्स एगदा समिया होति १ ला समियं ति मण्णमाणस्स एगदा असमिया होति २, असमियं ति मण्णमाणस्स एगया समिया होति || ३, असमियं ति मण्णमाणस्स एगया असमिया होति ४, समियं ति मण्णमाणस्स समिया वाली असमिया वा समिया होति उवेहाए ५, असमियं ति मण्णमाणस्स समिया वा असमिया वा असमिया होति उवेहाए ६ । उवेहमाणो अणुवेहमाणं बूया--उबेहाहि समियाए, इच्चेवं तत्थ संधी झोसितो
भवति ।
से उद्वितस्स ठितस्स गति समणुपासह । एत्थ वि बालभावे अप्पाणं णो उवदंसेज्जा (सू. १६४) 'सढिस्स णं' ति श्रद्धा-धर्मेच्छा विद्यते यस्यासौ श्रद्धावांस्तस्य समनुज्ञस्य-संविग्नविहारिभिर्भावितस्य संप्रव्रजत:
॥३१
॥