________________
A
११५/५
आचा प्रदी.
निपुणस्य, अनधिगमस्त्वन्धस्य, तत्राऽनधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साविषय एव न भवति, देशकालस्वभावविप्रकृष्ट विचिकित्सागोचरीभवति, तस्मिन् धर्माधर्माकाशादी या विचिकित्सा तां समापन्नः प्राप्तः आत्मा यस्य तेन विचिकित्सासमापन्नेनात्मना नोपलभते समाधि-चित्तस्वास्थ्यम् ।
विचिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधिं नाप्नोति, यश्चाप्नोति स गृहस्थो यतित्याह--'सिता वेगे' सिताः-पुत्रकलत्रादिभिरवबद्धाः, एके वा लघुकर्माण: सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति -आचार्योक्तं प्रतिपद्यन्ते, तथा असिता वा गृहवासविमुक्ता' वा एके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति ।
_ 'अणुगच्छमाणेहि' सितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानः कश्चिदज्ञानोदयात् क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन् अनवधारयन् कथं न निविद्येत ? निर्विष्णश्चेदमपि भावयेत् , यथा नाऽहं भव्यः स्यां न च मे संयतभावोऽस्ति, यतः प्रकटमपि कथितं नावगच्छामि, एवं च निर्विष्णस्याचार्याः समाधिमाहुः यथा-भोः साधो ! मा विषादं कुरु, भव्यो भवान् यतो भवता सम्यक्त्वमङ्गीकृत, तच न ग्रन्थिभेदं विना, ग्रन्थिभेदश्च न भव्यत्वं विना, अभव्यस्य हि भव्याभव्यशङ्काया अभावात् ।।१६२॥ किश्चतमेव सच्चं णीसंकं जं जिणेहिं पवेदितं (सू. १६३) १ गृहपाशवि०-० । २ ०मधिगतं-वृ० ।
RRECORESEASESCRECR55
॥३१०॥