SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १५।४ आचा० प्रदी० ध्यात्मसंवृतः-स्त्रीभोगादत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगो भवेत्, 'परिवज्जए सदा पावं' परिः-समन्तात् वर्जयेत्पापं तदुपादानं कर्म वा। 'एतं मोण'मिति एतद्-यदुदेशकादेरारभ्योक्तं मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनवासये:-आत्मनि विदध्याः। ४|| इतिः-परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१६॥ ॥श्रीलोकसाराध्ययने चतुर्थोद्देशकप्रदीपिका समाप्ता। HAKAARAAG + ०६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy