________________
आचा०
प्रदी.
१।११
उत्तरातो वा दिसातो आगतो अहमंसि, उड्ढातो वा दिसातो आगतो अहमंसि, अधोदिसातो वा आगतो अहमंसि, अन्नयरीतो दिसातो वा अणुदिसातो वा आगतो अहमंसि,
एवमेगेसि णो णातं भवति (सू. २) व्याख्या-'तद्यथेति प्रतिज्ञातार्थोदाहरणं, दिशत्यतिसृजति व्यपदिशति द्रव्यभागमिति दिग्र , पूर्वस्या दिश आगतोऽहमस्मि एवं दक्षिणस्या वा, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थों, 'अन्नयरीतो दिसातो आगतो अहमसि' इत्यनेन दिगग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊर्वाऽधोदिशौ च परिगृह्यन्ते, अनुदिग्ग्रहणात्तु विदिशो द्वादश, तत्र दिशश्चतस्रः, विदिशश्चतस्रः तासामन्त। अष्टौ अपरा विदिशः, एवं प्रज्ञापकदिशोऽष्टादश परिगृहीता, एवमष्टादश भावदिशोऽप्यत्र ग्राह्याः ।
अथ भावदिशां परिज्ञानाय नियुक्तिगाथामाहमणुया तिरिया काया तहऽग्गवीया चउक्कगा चउरो । देवा नेरइया वा अट्ठारस होनि भावदिसा ॥
[आ. नि. गाथा ६०]
ISISRASHRSHRIRALES
॥९॥