________________
आचा०
पत
१-१-४२१११
उब्बाधिज्जमाणे गामधम्मेहिं अवि णियलासए, अवि ओमोदरियं कुज्जा, अवि | १५।४ उड्ढे ठाणं ठाएज्जा, अवि गामाणुगामं दूइज्जेज्जा, अवि आहारं वोच्छिंदेज्जा, अवि चए | इत्थीसु मणं ।
पुव्वं दंडा पच्छा फासा, पुव्वं फासा पच्छा दंडा। इच्चेते कलहासंगकरा भवति । पडिलेहाए आगमेत्ता आणवेज्ज अणासेवणाए त्ति बेमि ।
से णो काहिए, णो पासणिए, णो संपसारए, णो मामए, णो कतकिरिए, वइगुत्ते || अज्झप्पसंवुडे परिवज्जए सदा पावं। एतं मोणं समणुवासेज्जासि त्ति बेमि (सू. १६०)
॥ आवंतीए चउत्थो उद्देसओ सम्मत्तो ॥ 'से पभूतदंसी'ति स-साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी, साम्प्रतेक्षितया न यत्किश्चित् करोति, तथा प्रभृतं सत्वरक्षणोपायपरिज्ञानं यस्य स प्रभूतपरिज्ञानः यथावस्थितसंसारस्व
॥३०३॥