________________
११५।४
आचा० प्रदी०
CHOREOREUROSECRECGS
अनुभवनमिहलोकवेदनं तेन वेद्यम्-अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवतिप्रमत्तयतिना यदकामतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-'जं आउट्टिकयं' यत्तु पुनः कर्माकुट्या कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया विवेकमेति-विविच्यतेऽने नेति विवेकः-प्रायश्चितं दशविध तस्यान्यतरं भेदमुपैति, तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह-एवं से अप्पमादेण' एवमिति वक्ष्यमाणेन प्रकारेण 'से' तस्य कर्मणः साम्परायिकस्य अप्रमादेन-प्रमादाभावेन दशविधप्रायश्चित्तसम्यगनुष्ठानेन विवेक-अभावं कीर्तयति वेदवित्-तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वा ॥१५९॥ किम्भूतः पुनरप्रमादवान् भवतीत्याह
से पभूतदंसी पभूतपरिणाणे उवसंते समिए सहिते सदा जते दट्टुं विप्पडिवेदेति अप्पाणं-किमेस जणो करिस्सति ?
एस से परामारामो जाओ लोगंसि इत्थीओ। मुणिणा हु एतं पवेदितं ।
ॐॐॐ
॥३०२॥