________________
आचा०
११५।४
प्रदी.
AAAAAAAE
स्थानं यस्यासौ तनिवेशनः, सदा गुरुकुलवासी स्यात् । तत्र च गुरुकुले निवसन् किम्भूतः स्यादित्याह--'जयं विहारी' यतमानो यतनया विहरणशीलो विहारी स्यात् , प्राण्युपमर्दमकुर्वाणः प्रत्युपेक्षणादिकाः क्रियाः कुर्यात् , किश्च-'चित्तणिवाती' चित्तम् आचार्याभिप्रायस्तेन निपतितुं-क्रियायां प्रवर्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति, 'पंथणिज्झाई' गुरोः क्वचिद्गतस्य पन्थानं निर्ध्यातु-प्रलोकितुं शीलमस्येति पथिनिायी, उपलक्षणं चैतत् [तेन] शिशयिषोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात् , किश्च--'पलिबाहिरे' परिः समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात् कार्यमृते बाहयः स्यात्, एतस्माच्च सूत्रात् त्रयः ईयर्योद्देशका निर्गताः। किञ्च-'पासिय पाणे गच्छेज्जा' क्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् ॥ १५८ ॥ किश्च-..
से अभिक्कममाणे पडिकममाणे संकुचेमाणे पसारेमाणे विणियमाणे संपलिमज्जमाणे ।
एगया गुणसमितस्स रीयतो कायसंकासमणुचिण्णा एगतिया पाणा उद्दायंति, इहलोगवेदणवेज्जावडियं । जं आउट्टिकयं कम्मं तं परिण्णाय विवेगमेति । एवं से अप्पमादेण विवेगं किट्टति वेदवी (सू. १५९)
॥३०॥