________________
११५/४
आचा० प्रदी०
२२२२६७२२२ERI-RS
संवाहा बहवे भुज्जो भुज्जो दुरतिक्कमा अजाणतो अपासतो । एतं ते मा होउ।
एयं कुसलत्स दंसणं । तदिट्ठोए तम्मुत्तीए तप्पुरकारे तस्सग्णी तण्णिवेसणे, जयं विहारी चित्तणिवाती पंथणिज्याडे पलिवाहिरे पासिय पाणे गच्छेज्जा (सू. १५८)
क्वचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुर्वादिना धर्येण वचसाऽप्येके अपुष्टधर्माणोऽनवगतपरमार्थाः उक्ताः सन्तः कुप्यन्ति, के ते ? माना-मनुजाः क्रोधवशगा भवन्ति, यते च कथमहमनेनेयतां साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ? अथवाऽन्येऽप्येतत्कारिणो सन्त्येव, ममाऽप्येवम्भूतोऽधिकारोऽभूत् , धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितद्रष्टय उज्झितसमुझिवतावारा उभयान्यतराव्यक्ता मीना इव गच्छ समुद्राद्विनिर्गत्य' विनाशमुपयान्ति ।
किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरवाधकस्य क्रोधस्यावकाशं ददतीत्याह-'उण्णतमाणे' उन्नतो मानोऽस्येत्युनतमानः, उन्नतं वाऽऽत्मानं मन्यते, स चैवम्भूतो नरो मनुष्यो महता मोहेन-प्रबलमोहनीयोदयेनाज्ञानोदयेन वा मुह्यति-कार्याकार्यविवेकविकलो भवति, स च मोडमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्यादृष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन नमानसन्दरारूढः कुप्यति, ममाप्येवमयं तिरस्करोति, धिग्मे जाति १ . द्रान्निर्गत्य ब० । २-मामप्येव०
REASABHAABARABARORS
||२९८॥