________________
आचा० प्रदी०
११५।३
कथं च तस्य धुननमित्याह-पंतति प्रान्तं-पर्युषितं वल्लचनकाद्यल्प वा, तदपि रूक्षं विकृतेरभावात् , तत् सेवन्ते-|| तदभ्यवहरन्ति, के ते ? वीरा:-कर्मविदारणसहिष्णवः, किम्भूताः ? सम्यक्त्वदर्शिनः।
यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-'एस ओहंतरे मुणी' एप:-अनन्तरोक्तविशेषण विशिष्टः ओघो-भावौघः । संसारस्तं तरतीति, कोऽसौ ? मुनिः, तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तान्मुक्तः, कश्चैवम्भूतो? यः सावधानुष्ठानाद्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, अत्रीमीति पूर्ववत् ॥ १५६ ॥
KARNSRऊAARA
॥ श्रीलोकसाराध्ययने तृतीयोद्देशकप्रदीपिका समाप्ता ॥
SC-SSSS
॥२९५॥