________________
आचा. प्रदी०
११५।३
BREAKINCRECASSESPEECH
यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह
से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं तं णो अण्णेसी । जं सम्मं ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा । ण इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहि वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मुणी मोणं समादाय धुणे सरीरंगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो । एस ओहंतरे मुणी तिण्णे मुत्ते विरते वियाहिते ति बेमि।
॥ आवंतीए ततिओ उद्देसओ सम्मत्तो ॥ ‘से वसुम' वसु-द्रव्यं, स चात्र-संयमस्तद्विद्यते यस्य स निवृत्तारम्भो, मुनिर्वसुमान् 'सबसमण्णागत'इति सर्व समन्वागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्तव्यं पापं कर्म तनो कदाचिदप्यन्वेषयति, उपलब्धपरमार्थस्वरूपेणात्मना न सावधानुष्ठानविधायी स्यादिति भावः।
सऊ5
| ॥२९३॥