SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी० ११५।३ BREAKINCRECASSESPEECH यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं तं णो अण्णेसी । जं सम्मं ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा । ण इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहि वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मुणी मोणं समादाय धुणे सरीरंगं । पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो । एस ओहंतरे मुणी तिण्णे मुत्ते विरते वियाहिते ति बेमि। ॥ आवंतीए ततिओ उद्देसओ सम्मत्तो ॥ ‘से वसुम' वसु-द्रव्यं, स चात्र-संयमस्तद्विद्यते यस्य स निवृत्तारम्भो, मुनिर्वसुमान् 'सबसमण्णागत'इति सर्व समन्वागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्तव्यं पापं कर्म तनो कदाचिदप्यन्वेषयति, उपलब्धपरमार्थस्वरूपेणात्मना न सावधानुष्ठानविधायी स्यादिति भावः। सऊ5 | ॥२९३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy