________________
१।५।३
आचा० प्रदी०
GECASKAR
युध्यस्व, सन्मार्गावतरणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ? अन्तरारिषड्वर्गजयाद्वा सर्व सेत्स्यति भवतो, नाऽतोऽप्यपरं दुष्करमस्तीति ॥१५४॥ कित्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्प्रापेति दर्शयितुमाह
जुद्धारिहं खलु दुल्लभं । जहेत्थ कुसलेहिं परिण्णाविवेगे भासिते । चुते हु बाले गम्भातिसु रज्जति । अस्सिं चेतं पवुच्चति रूवंसि वा छणंसि वा । से हु एगे संविद्धपहे मुणी अण्णहा लोगमुवेहमाणे । इति कम्मं परिण्णाय सव्वसो से ण हिंसति, संजमति, णो पगब्भति, उवेहमाणे पत्तेयं सातं, वण्णादेसी णारभे कंचणं सब्बलोए
एगप्पमुहे विदिसप्पतिण्णे णिविणचारी अरते पयासु (सू. १५५) एतदौदारिकं शरीरं भावयुद्धाह, खलुरवधारणे दुर्लभमेव-दुःप्रापमेवेति । तच्च भावयुद्धाह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते, मरूदेवोवत्, कश्चित् सप्ताष्टभवैर्भरतवत् , कश्चिदपार्द्धपुद्गलपरावर्तेन, अपरो न सेत्स्यत्येव, किमित्येवं यत आह-यथा येन प्रकारेण अत्र-अस्मिन् संसारे कुशलैः-तीर्थकृद्भिः परिज्ञाविवेकः-परिज्ञानविशिष्टता,
मनमा
॥२९॥