SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी० १५/३ PEARRARSAPPROPAR येऽपि स्वयथ्या: पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रितास्तेऽपि तादृशा एवेति ॥१५३॥ स्वमनीषिकापरिहारार्थमाह-- एयं णिदाय मुणिणा पवेदितं । इह आणाकंखी पंडिते अणिहे पुव्वावरायं जतमाणे सया सीलं संपेहाए सुणिया भवे अकामे अझंझे। इमेण चेव जुझ्जाहि, किं ते जुन्झेण बज्झतो ? (सू. १५४) 'एयं णिदायेति एतद्-यदुत्थाननिपातादिकं प्रागुपन्यस्तं [तत्] केवलज्ञानावलोकेन 'णिदाय' ज्ञात्वा मुनिना तीर्थकृता प्रवेदितं-कथितम् । इदं चान्यत्प्रवेदितमित्याह-'इह आणाकंखी ति इह-अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् आज्ञां-तीर्थकृतोपदेश आकाङ्क्षितुं शीलमस्येति आज्ञाङ्काक्षी-आगमानुसार[प्रवृत्तिकः, कश्चैवम्भूतः ? पण्डित:-सदसद्विवेकज्ञः अस्निहः-स्नेहरहितः, रागद्वेषविप्रमुक्तोऽहनिशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह-'पुब्बावरायं जतमाणे त्ति पूर्वरात्र-रात्रेः प्रथमो ॥२८८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy