SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १।५।३ आचा प्रदी. BHARASHTRA ॥ श्रीलोकसाराध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते--अस्य चायमभिसम्बन्धः--इहानन्तरोद्देशकेऽविरतवादी परिग्रहवा|| नित्युक्तं, इह तु तद्विपर्यय उच्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-- आवंती केआवंती लोगसि अपरिगहावंती, एएसु चेव अपरिग्गहावंती । सोचा वई मेधावी पंडियाणं निसामिया । समियाए धम्मे आरिएहिं पवेदिते । जहेत्थ मए संधी झोसिते एवमण्णस्थ संधी दुझोसए भवति । तम्हा बेमि णो णिहेज्ज वीरियं (सू. १५२) 'आवंती'ति यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतयः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेस्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । अथ कथमपरिग्रहभावः स्यादित्याह-- 'सोच्चे ति वाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा मेधावी-मर्यादाव्यवस्थितः सथतिको हेयोपादेयपरिहारप्रवृत्तितः, तथा पण्डितानां-गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहत्यागादपरिग्रहो भवति । [स्यादेतत्] कदा DISIPURILIRIPOTILASALATAY ॥२८५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy