________________
माचा पदी.
१५।२
SAREASISASIC
तत्परिहतुश्च यत्स्यात्तदाह-'एते संगे'त्ति एतान्-अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान्या अविजानतः-अकुर्वाणस्य तत्परिग्रह जनितं महाभयं न स्यात् ।। १५०॥
किञ्च
से सुपडिबुद्धं सूवणीयं ति णचा पुरिसा ! परमचक्खू ! विपरिक्कम । एतेसु चेव बंभचे ति बेमि । से सुतं च मे अज्झत्थं च मे बंधपमोक्खो तुम्भऽझत्थेव । एत्थ विरते अणगारे दीहरायं तितिक्खते । पमत्ते बहिया पास, अप्पमत्तो परिव्वए । एयं मोणं सम्म अणुवासेज्जासि त्ति बेमि (सू. १५१)
॥ आवंतीए बीओ उसओ समतो॥ 'से' तस्य-परिग्रहपरिहतुः सुष्टु प्रतिबुद्धं सुष्ट्रपनीतं ज्ञानादीत्येतदज्ञात्वा हे पुरुष !-हे मानव ! 'परमच खु' परम ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टि सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति ।
ASHLAAAAAS
॥२८३॥