SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पाचा. दी. ११५२ AAS करॐॐॐ. पूर्वोक्तरूपसन्धि, भिदुरधर्माद्याधातौदारिकं पञ्चेन्द्रियनिर्वृत्तिकाभावसरात्मकं, दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेत् ॥१४८॥ एतत्पश्यतश्च यत्स्यात्तदाह समुप्पेहमाणस्स एगायतणरतस्स इह विप्पमुक्कस्स णस्थि मग्गे विरयस्स ति बेमि | (सू. १४९) 'समुप्पेहमाणस्स' सम्यगुत्प्रेक्षमाणस्य-पश्यतोऽनित्यताघ्रातमिदं शरीरकमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः 'एगायतणरतस्स' आङ्-अभिविधौ समस्तपापारम्भेभ्य आत्मा आयत्यते यस्मिन् कुशलानुष्ठाने वीर्यवान् यत्नवान् क्रियते इत्यायतनं-ज्ञानादित्रयम् , एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किश्च-इह-शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य नास्ति-न विद्यते, कोऽसौ ? मार्गों-नरकतिर्यङ्मनुष्यगमनपद्धतिर्न भविष्यति, कस्येति दर्शयति-विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारसमाप्तौ, ब्रवीमीति सुधर्मस्वाम्यात्मानमाह,यद्भगवता वीरवर्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोतं तदहं भवतां ब्रवीमि, न स्वमतिविरचनेनेति ॥१४९।। पिरत एव मुनिर्भवतीत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानि'ति यदुक्तं तत्प्रतिपादयन्नाह - आवंती केआवंती लोगंसि परिगहावंती, से अप्पं वा बहुं वा अणुं वा थूलं
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy