________________
आचा० प्रदी०
१५/२
न तस्कृतया दुःखासिकयाऽऽत्मानं भावयेत् ॥१४७॥ यो हि सम्यकरणतया परीषहान् सहेत स किंगुणः स्यादित्याह
एस समियापरियाए वियाहिते।
जे असत्ता पावेहि कम्मेहिं उदाहु ते आतंका फुसंति । इति उदाहु धीरे। ते फासे पुट्ठोऽधियासते।
से पुव्वं पेतं पच्छा पेतं भेउरधम्मं विद्धंसणधम्म अधुवं अणितिय असासतं चयोवचइयं विप्परिणामधम्मं । पासह एवं रूवसंधिं (सू. १४८) . 'एस समियापरियाए'त्ति एषोऽनन्तरोक्तो यः परीपहाणां प्रणोदकः 'समिया' सम्यक् पर्यायः-प्रवज्याऽस्येति सम्यक्- | पर्यायो व्याख्यातो नाऽपर इति ।
तदेवं परोषहोपसर्गाक्षोभ्यतां प्रतिपादयन्नाह-'जे असत्ता पावेहि ति येऽपाकृतमदनतया समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेसु कर्मस्वसकाः 'उदाहु' कदाचित्तान् तथाभूतान् साधून आतङ्का-आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पृशन्ति-अभिभवन्ति पीडयन्ति । यदि नामैवं ततः किमित्याह-'इति उदाहु धीरे' इत्यतेद्वक्ष्यमाणमुदाहृतवान्व्याकृतवान्, कोऽसौ ? धीरो-धी:-बुद्धिस्तया राजते, स च तीर्थकुद्गणधरोवा, किं तदाहृतवानित्याह-'ते फासेस
ASSIGIRAAT
॥२७९॥