________________
भाचा
શકાર
प्रदी०
॥ श्री लोकसाराध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्धन्धः-इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तं, इह तु तद्विपर्ययेण मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम्
आवंती केआवंती लोगंसि अणारंभजीवी, तेसु चेव अणारंभजीवी।
एत्थोवरते तं झोसमाणे अयं संधी ति अदक्खु, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी।
एस मग्गे आरिएहिं पवेदिते । उहिते णो पमादए जाणितु दुक्खं पत्तेयं सातं । पुढोछंदा इह माणवा। पुढो दुक्खं पवेदितं। से अविहिंसमाणे अणवयमाणे पुट्ठो फासे विपणुन्नए (सू. १४७)
॥२७६॥