SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ भाचा શકાર प्रदी० ॥ श्री लोकसाराध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्धन्धः-इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तं, इह तु तद्विपर्ययेण मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् आवंती केआवंती लोगंसि अणारंभजीवी, तेसु चेव अणारंभजीवी। एत्थोवरते तं झोसमाणे अयं संधी ति अदक्खु, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी। एस मग्गे आरिएहिं पवेदिते । उहिते णो पमादए जाणितु दुक्खं पत्तेयं सातं । पुढोछंदा इह माणवा। पुढो दुक्खं पवेदितं। से अविहिंसमाणे अणवयमाणे पुट्ठो फासे विपणुन्नए (सू. १४७) ॥२७६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy