________________
आचा० प्रदी०
A7%E
१।५।१
PIREC२४२४२६२४२२८१
एत्थ वि बाले परिपञ्चमाणे रमति पावेहिं कम्मेहिं असरणं सरणं ति मण्णमाणे।
इहमेगेसिं एगचरिया भवति । से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरते बहुणडे बहुसढे बहुसंकप्पे आसवसकी पलिओछण्णे उट्टितवादं पवदमाणे, मा मे केइ अदक्खु अण्णाण-पमाददोसेणं।
सततं मुढे धम्म णाभिजाणति । अट्टा पया माणव ! कम्मकोविया, जे अणुवरता अविज्जाए पलिमोक्खमाहु, आवट्ठे अणुपरियटृति त्ति बेमि । (सू. १४६) |
॥आवंतीए पढमो उद्देसओ सम्मत्तो॥ 'पासह'त्ति हे जनाः ! पश्यत यूयमेकान्तपुष्टधर्माणो, रूपेषु-रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु' गृद्धान्अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुख संसाराभिमुखं वा नरकादियातनास्थानेषु परिणीयमानान् प्राणिन इत्यादि। ते च विषयगृद्धा इन्द्रियवशगाः संसारार्णवे किमाप्नुयुरित्याह- एत्थ फासे' अत्र-अस्मिन् संसारे इन्द्रियवशगतः कमपरिणतिरूपान्
१ ०कटुक०-मु०।
RREN1%
॥२७२॥