SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० A7%E १।५।१ PIREC२४२४२६२४२२८१ एत्थ वि बाले परिपञ्चमाणे रमति पावेहिं कम्मेहिं असरणं सरणं ति मण्णमाणे। इहमेगेसिं एगचरिया भवति । से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरते बहुणडे बहुसढे बहुसंकप्पे आसवसकी पलिओछण्णे उट्टितवादं पवदमाणे, मा मे केइ अदक्खु अण्णाण-पमाददोसेणं। सततं मुढे धम्म णाभिजाणति । अट्टा पया माणव ! कम्मकोविया, जे अणुवरता अविज्जाए पलिमोक्खमाहु, आवट्ठे अणुपरियटृति त्ति बेमि । (सू. १४६) | ॥आवंतीए पढमो उद्देसओ सम्मत्तो॥ 'पासह'त्ति हे जनाः ! पश्यत यूयमेकान्तपुष्टधर्माणो, रूपेषु-रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु' गृद्धान्अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुख संसाराभिमुखं वा नरकादियातनास्थानेषु परिणीयमानान् प्राणिन इत्यादि। ते च विषयगृद्धा इन्द्रियवशगाः संसारार्णवे किमाप्नुयुरित्याह- एत्थ फासे' अत्र-अस्मिन् संसारे इन्द्रियवशगतः कमपरिणतिरूपान् १ ०कटुक०-मु०। RREN1% ॥२७२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy