SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी ० सागारिण से सेवे । कट्टु एवं अविजाणतो बितिया मंद्स्स बालया । लद्धा हुरत्था पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणयाए ति बेमि (सू. १४५) 'जे छेये' यश्छेको निपुण उपलब्धपुण्यपापः स 'सागारियं' मैथुनं न सेवते मनोवाक्कायकर्मभिः, स एव यथावस्थितसंसारवेदी, यस्तु मोहनीयोदयात्पार्श्वस्थादिः तत्सेवते, सेवित्वा च सातागौरवभयात् किं कुर्यादित्याह - ' कट्टु एवं 'ति रहसि मैथुन कृत्वा पुनर्गुर्वादिना पृष्टः सन्नपलपति, तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा किं स्यादित्याह - 'बितिया मंदस बालया' मन्दस्य - अबुद्धिमता एकमकार्यासेवनमियं बालता - अज्ञानता, द्वितीया तदपह्नवनं मृषावादः तदकरणतया [वा ] पुनरनुत्थानमिति । 'लद्धा हुरत्था' लब्धानपि कामान् 'हुरत्थे'त्ति बहिस्तद्विपाकं प्रत्युपेक्ष्य चित्ताद्बहिः कुर्यात्, 'आगमेत्ता' आगम्यज्ञात्वा दुरन्तं शब्दादिविषयानुप तदना सेवनतया परानाज्ञापयेत् स्वतोऽपि परिहरेदिति एतदहं ब्रवीमि ॥ १४५ ॥ तदाह पासह एगे रूवे गिद्धे परिणिज्जमाणे । एत्थ फासे पुणो पुणो । आवंती के आवंती लोयंसि आरंभजीवी एतेसु चेव आरंभजीवी । १।५।१ ॥२७१ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy