SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ १।४।४ बाचा प्रदी० REASEASEASEARLA किमर्थमसावेवंविधानि कर्माणि कुरुते ? तदुच्यते-'गुरु से कामा' तस्यापरमार्थविदः काम्यन्त इति कामा:-शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्वैरनवाप्तपुण्योपचयैरुल्लधयितुं दुष्करा' अतस्तदर्थ कायेषु प्रवर्त्तते तत्प्रवृत्तौ पापोपचयः, पापोपचयाच्च यत्स्यात्तदाह-'तओ से मारस्स अंतो' ततः-षड्जीवनिकायपरामर्शात् कामगुरुत्वादसौ मरणं मारः-आयुषः क्षयस्तस्यान्तवर्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारसमुद्रे मज्जनोन्मजनरूपान्न मुच्यते । ततः किमपरमित्याह-'जओ से मारस्स अंतो' यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षात् । दूरे पुनः किम्भूतो भवतीत्याह-'णेव से नैवासौ विषयसुखास्यान्तर्वर्तते, तदभिलाषापरित्यागाच नैवासौ दुरे ॥१४२॥ यस्तु भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह से पासति फुसितमिव कुसग्गे पणुण्णं णिवतितं वातेरितं । एवं बालस्स जीवितं मंदस्स अविजाणतो। ____कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमवेति, मोहेण गब्भं मरणाइ एति । एत्थ मोहे पुणो पुणो (सू. १४३) १ दुष्करम्-वृ० । २ मुच्येत-पा०। WIECIESCIUGUSIE ॥२६८॥ TE
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy