SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ भाचा० प्रदी० निष्क्रान्तः कर्मणो निष्कर्मा - मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्मदर्शी, इहेति संसारे मर्त्येषु मध्ये य एव निष्कर्म - दर्शी स एव बाहयाभ्यन्तरश्रोतश्छेत्ता स्यात् । किमभिसन्ध्य' स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी भवेदित्यत आह- 'कम्मुणा सफलं 'ति मिथ्यात्वाविरतिप्रमादकपाययोगैः क्रियन्ते बध्यन्त इति कर्माणि ज्ञानावरणीयादीनि तेषां सफलत्वं द्रष्ट्वा ततस्तस्मात् कर्मणस्तदुपादानादाश्राद्वा निश्चयेन याति निर्गच्छति, तन्न विधत्ते, कोऽसौ ? वेदविद्-वेद्यते सकलं चराचरमनेनेति वेदः - आगमस्तं वेत्तीति वेदवित्- सर्वज्ञोपदेशवर्तीत्यर्थः ॥ १४० ॥ न केवलस्य ममैवायमभिप्रायः, किन्तु सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह जे खलु भो वीरा ते समिया सहिता सदा जता संथडदंसिणो आतोवरता अहा तहा लोगं उवेहमाणा पाइणं पडीणं दाहिणं उदीणं इति सच्चसि परिविचिट्ठि | साहिस्सामा णाणं वीराणं समिताणं सदा जताणं संथडदंसीणं आतोवरताणं अहा तहा लोकमुवेहमाणां - किमत्थि उवधी पासगस्स, ण विज्जति ? णत्थि त्ति बेमि (सू. १४१) ॥ चउत्थमज्झयणं सम्मतं ॥ १ किमभिसन्धिः य० । २०यः सर्वे० ० । १|४|४ ॥२६४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy