________________
आचा०
રોણાર્ક
प्रदी
अनभिक्रान्तोऽनतिलवितः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽपयमसंयोगो वा येनासावनभिकान्तसंयोगः।
तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानतः, 'आणाए लंभो'त्ति आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमि, यदिवा बोधिः-सम्यक्त्वं, अस्तिशब्दश्च त्रिकालविषयी, तेनायमर्थ:-तस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्तमानस्य बोधिलाभो नासीनास्ति न भावीति ॥१३९ ॥ एतदेवाह
जस्त णत्थि पुरे पच्छा मज्झे तस्स कुओ सिया ? से हु पन्नाणमंते बुद्धे आरंभोवरए । सम्ममेतं ति पासहा। जेण बंधं वहं घोरं परितावं च दारुणं । पलिछिदिय बाहिरगं च सोतं णिक्कम्मदंसी इह मच्चिएहिं । कम्मुणा सफलं दट्टुं ततो णिज्जाति वेदवी (सू. १४०)
&ा॥२६२॥