SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ PE G चा. १।४।४ eesterende क्षुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेनिष्पीडयेत् , किं कृत्वैतत्कुर्यादित्याह-'जहित्त'त्ति पूर्वसंयोगों'धनधान्यहिरण्यपुत्र कलत्रादिकृतस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्बन्धः, किश्च 'हिच्च'त्ति हित्वा-गत्वा किं तद् ? उपशमंइन्द्रियनोइन्द्रिय [जय] रूपं प्रतिपद्यापीडयेत् । यतः कर्मपीडनार्थमुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह-'तम्हा अविमणे'त्ति यस्मात् कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमना, यो न तथा सोऽविमनाः, कोऽसौ ? वीर:-कर्मविदारणसमर्थः। अविमनस्कत्वाच्च यत्स्यात्तदाह-'सारए' सुष्ठु आजीवनमर्यादया संयमानुष्ठाने रतः स्वारतः, पञ्चभिःसमितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, सदा-सर्वकालं सदारोपितसंयमभारः संस्तत्र यतेत-यत्नवान् भवेत् । किमर्थ पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते ? 'दुरणुचरो मग्गो'त्ति दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ? मार्गः-संयमानुष्ठानविधिः, केषां ? वीराणामप्रमत्तयतीनां, किम्भूतानां ? 'अणियट्टगामीणं' अनिवत्तों मोक्षस्तत्र गन्तुं | शीलं येषां ते तथा तेषाम् । यथा च तन्मार्गानुचरणं कृतं भवति तथा दर्शयति-'विगिंच मंस सोणितंति मांसं शोणितं दर्पकारि विकृष्टतपोऽनुष्ठाना| दिना विवेचय-पृथक्कुरु, तद्भासं विधेहि, एवं वीराणां मार्गानुचरणं कृतं भवतीति । १ पूर्वः सं०-पा०। RECERaiCRACTEGRATE ॥२६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy