________________
पाचा० पदी.
१।४।४
॥ श्रीसम्यक्त्वाध्ययने चतुर्थोद्देशकः ।। उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके निरवद्यं तपोऽभिहितं, | तच्चाविकलं संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
आवीलए पवीलए णिप्पीलए जहित्ता पुव्वसंजोगं हिचा उवसमं । तम्हा अविमणे वीरे सारए समिए सहिते सदा जते । दुरणुचरो मग्गो वीराणं अणियट्टगामीणं। विगिच मंस-सोणितं ।
एस पुरिसे दविए वीरे आयाणिज्जे वियाहिते जे धुणाति समुस्सयं वसित्ता बंभचेरंसि (सू. १३८) 'आवीलए'त्ति आ[]-ईपत्पीडयेदविकृष्टेन तपसा शरीरकमापीडयेद, एउच्च प्रथमप्रवज्यावसरे, तत ऊर्ध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्-प्रपीडयेत् , पुनरध्यापितान्तेवासिवर्गः सङ्क्रामितार्थसारः शरीरं तित्य
॥२५९॥