SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ चा 6 १।४13 S EOSESSISEOSESSISK कुरु यथा जराजीर्णमिव प्रतिभासते, किमर्थमिति चेदाह-'जहा जुनाई'ति यथा जीर्णानि-निःसाराणि काष्ठानि हव्यवाहो -हुतभुक्प्रमथ्नाति-शीघ्र भस्मसात् करोति, इति दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह-एवं अत्तसमाहिए' एवमनन्तरोक्तप्रकारेणात्मना समाहित आत्मसमाहितः ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, 'अणिहे 'त्ति अस्निहः-स्नेहरहितः-संस्तवोऽग्निना कम काष्ठं दहतीति भावार्थः । अत्र चास्निहपदेन रागनिवृतिं विधाय द्वेषनिवृत्ति विधिसुराह-'विगिंच कोह' कारणेऽकारणेवाऽतिक्रूराध्यवसायः क्रोधस्तं त्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः ॥ १३६ ॥ किं विगणय्यैतत्कुर्यादित्याह इमं निरुद्धाउयं सपेहाए । दुक्खं च जाण अदुवाऽऽगमेस्सं । पुढो फासाई च फासे । लोयं च पास विष्फंदमाणं। जे णिव्वुडा पावेहिं कम्मेहिं अणिदाणा ते वियाहिता । तम्हाऽतिविज्जो णो पडिसंजलेज्जासि त्ति बेमि ॥ (सू. १३७) ॥सम्मत्तस्स तइओ उद्देसओ सम्मत्तो॥ 'इमं निरुद्धाउयं' इदं' मनुष्यत्वं निरुद्धायुष्कं निरुद्धं-परिगलितमायुष्कं सम्प्रेक्ष्य-पर्यालोच्य क्रोधादिपरित्यागं विद१ इम-पा०। SAE%EMAME%%AASARA-SA-AR ॥२५७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy