SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आचा० १।४२ प्रदी० ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह च-'तत्थ जे ते आरिया ते एवं वयासी' तत्रेति वाक्योपन्यासे, ये ते आर्या देश-भाषा-चारित्रार्यास्त एवमवादिषुर्यथा तद्यदनन्तरोक्तं दुईष्टमेतद् युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितम् । तदेवं दुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह-'जं णं तुम्भे एवमाचक्खह' 'णं' वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचक्षध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्रप्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्ध इति । तदेवं परवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति-'वयं पुण एवमाचिक्खामो' पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयामः-सर्वे प्राणा न हन्तव्या इत्यादि, 'एत्थ वि जाणह' अत्राप्यस्मदीये वचने नास्ति दोषोऽत्राप्यधिकारे जानीथ यूयं यथाऽत्र हननादिप्रतिषेधविधौ नास्ति दोष:पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोपः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत् । ___ एवमुक्ते सति ते पापण्डिका ऊचुः भवदीयमार्यवचनमस्मदीयमनायवचनमित्येतन्निरन्तराः सुहृद प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानायता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह-'पुव्यं निकाय'ति पूर्वमादावेव समयम्-आगमं यद्यदीयागमेऽभिहितं तत् निकाच्य-व्यवस्थाप्य पुनस्तद्वि रूपापादनेन परमतानार्यता प्रतिपाद्यत्वतस्तदेव परमतं प्रश्नयति, यदिवा पूर्व प्राश्निकानिकाच्य ततः पाषण्डिकान् प्रश्नयितु ISASTISEASE SS ॥२५२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy