SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्राचा १।४।२ पदी. यं च भे, उड्ढे अहं तिरिय दिसासु सव्वतो दुप्पडिलेहितं च भे, ज णं तुम्भे एवं आचक्खह, एवं भासह, एवं पण्णवेह, एवं परूवेह-सव्ये पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता हंतव्वा आणा- | वेतव्वा, परिघेत्तव्वा, परितावेयव्वा, उद्दवेतव्वा । एत्थवि जाणह णत्थेत्थ दोसो' । अणारियवयणमेयं । ___वयं पुण एवमाचिक्खामो, एवं भासामो, एवं पण्णवेमो एवं परूवेमो-सव्वे पाणा सव्वे भूता | सव्वे जीवा सव्वे सत्ता ण हंतव्बा, ण आणावेतव्वा, ण परिवेत्तव्या, ण परियावेयव्वा, 'ण उदवेतव्वा ।। एत्थवि जाणह णत्थेत्थ दोसो।' आरियवयणमेयं । पुव्वं णिकाय समयं पत्तेयं पुच्छिस्सामो-हं भो पावादुया ! किं भे सायं दुक्खं उताहु असायं ? समिता पडिवण्णे यात्रि एवं बूया-सव्वेसि पाणाणं सव्वेसि भूताणं सव्वेसि जीवाणं सव्वेसि सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति त्ति बेमि (सू. १३४) ॥ सम्मत्तस्स बोओ उद्देसओ सम्मत्तो । QAAAAAAAAAAE ॥२५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy