________________
आचा० प्रदी.
१।४।२
स्यात्-के एवं वदन्तीत्याह-'एगे वदंती'ति एके चतुर्दशपूर्व विदादयो वदन्ति-बुवते 'अदुवा विणाणी' अथवाऽपि ज्ञानी वदति, ज्ञान-सकलपदार्थाविर्भावकमस्यास्तीति ज्ञानी स चैतब्रवीति, यदिव्यज्ञानी'-केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति-'णाणी वदंति अदुवा वि एगे' ज्ञानिनः केवलिनो यद्वदन्त्यथवाऽप्येके श्रुतकेवलिनो यद्वदन्ति तद्यथार्थभापितत्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तः, वक्ष्यमाणेऽप्येकवाक्यता ॥१३३॥
तदाह___ आवंती केआवंती लोयंसि समणा य माहणा य पुढो विवादं वदंति से दिटुं च णे, सुयं च णे, | मयं च णे, विण्णायं च णे, उड्दं अहं तिरियं दिसासु सव्वतो सुपडिलेहितं च णे-'सव्वे पाणा | सव्वे जीवा सव्वे भूता सव्वे सत्ता हतबा आणावेत्तव्या, परिघेतव्वा, परितावेअव्वा उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो'। अणारियवयणमेयं । ___तत्थ जे ते आरिया ते एवं वदासी-से दुद्दिटुं च मे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णा १ यदिवा ज्ञानी मु.। २० लिनोऽपि-पा० । ३ ०भावित्वा०-पा.।
A RKARSANSARSANSAR
॥२४९॥
IS