SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी० १।४।२ RECCESSESECTURESSOCISCENCES || अस्मिनिच्छाप्रणीतादिके हृषीकानुकूले' मोहे कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् । ॥१३२॥ ___तदप्रच्युतौ च किं स्यादित्याह-- ____ इहमेगेसि तत्थ तत्थ संथवो भवति । अहोववातिए फासे पडिसंवेदयति । चिट्ठे कूरेहिं कम्मेहिं चिट्ठे परिविचिट्ठति । अचि कूरेहिं कम्मेहिं णो चिट्ट परिविचिट्ठति । एगे वदंति अदुवा वि णाणी, णाणी वदंति अदुवा वि एगे (सू. १३३) इह-अस्मिंश्चतुर्दशरज्ज्वात्मके लोके एकेषां-मिथ्यात्वाविरतिप्रमादकषायवतां तत्र तत्र-नरकतिर्यग्गत्यादिषु यातनास्थानेषु संस्तवः-परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-'अहोववातिए'त्ति एते एव औपपातिकान्-नरकादिभवान् स्पर्शान्-दुःखानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति, 'चिटं कूरेहिं कम्मेहिं ति चिट्ठ-भृशमत्यर्थ क्रूरैः-वधबन्धादिभिः कर्मभिः-क्रियाभिः 'चिटं'ति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङगनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परिवितिष्ठति । यस्तु नात्यर्थ हिंसादिभिः कर्मभिर्वर्तते सोऽत्यन्त वेदनानिचितेषु नरकेषु नोत्पद्यते । १०कूले इन्द्रियानुकूले मोहे मु० । २ ०णासिवनपत्राभि...निता तम०-पा० । SHREEKROSSASS ॥२४८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy