SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ A श४२ आचा० प्रदी. आघाति णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं । अट्टा वि संता अदुवा पमत्ता। अहासच्चमिणं ति बेमि । णाऽणागमो मच्चुमुहस्स अस्थि । इच्छापणीता वंकाणिकेया कालग्गहीता णिचये णिविट्ठा पुढो पुढो जाइं पकप्पेंति (सू. १३२) | ज्ञानं-सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स आख्याति-आचष्टे, इहेति प्रवचने, केपाश्चिन्मानवानां,' सर्वसंवरचारित्रार्हत्वात्तेषामुपलक्षणं चैतदेवादोनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह--'संसारपडिवण्णाणं' संसार-चतुर्गतिलक्षणं प्रतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकद्रष्टान्तेन तेपामेवाख्यातीति दर्शयति'संबुज्झमाणाण' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां छद्मस्थेन त्वज्ञातबुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान सूत्रेणैव दर्शयति--'विण्णाणपत्ताणं' विज्ञानप्राप्तानां हिताहितप्राप्तिपरिहाराऽध्यवसायो-विज्ञानं तत्प्राप्ताः विज्ञानप्राप्ताः समस्तपर्याप्तिभिः पर्याप्ताः संज्ञिनस्तेषाम् ।। १ केषां मा०-बू० । २ नाते हे । ३ °सारं दुर्गति०-हे० । RREARS ६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy