SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १।११ निस्संगया ६ य छठे मोहसमुत्था परिसहुवसग्गा ७। निज्जाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९ ॥२॥ [आ. नि. गाथा ३३।३४ ] नियुक्तिगाथाव्याख्या-तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो-'जिअसंजमो 'त्ति जीवेषु संयमो जीवसंयमस्तेषु हिंसादिपरिहारः, स च जीवास्तित्त्परिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्राधिकारः। जीवो छक्कायपरुवणा य तेसिं वहे य' बंधोत्ति । विरईए अहिगारो सस्थपरिणाए णायव्यो ॥१॥१। [ आ. नि. गाथा ३५] लोकविजये तु 'लोगो जह बज्झइ, जह य तं पनाहियव्वं' ति विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्पहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः२ । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतिनिक्षा विधेयेति ३। १ वहेण-पा० । २ उदइओ भावो लोगा कसाया जाणियध्वा । (इति चूणि:) SARKARIE%ERE ॥३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy