________________
आचा० प्रदी०
१।११
निस्संगया ६ य छठे मोहसमुत्था परिसहुवसग्गा ७। निज्जाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९ ॥२॥
[आ. नि. गाथा ३३।३४ ] नियुक्तिगाथाव्याख्या-तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो-'जिअसंजमो 'त्ति जीवेषु संयमो जीवसंयमस्तेषु हिंसादिपरिहारः, स च जीवास्तित्त्परिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्राधिकारः।
जीवो छक्कायपरुवणा य तेसिं वहे य' बंधोत्ति । विरईए अहिगारो सस्थपरिणाए णायव्यो ॥१॥१।
[ आ. नि. गाथा ३५] लोकविजये तु 'लोगो जह बज्झइ, जह य तं पनाहियव्वं' ति विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्पहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः२ ।
तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतिनिक्षा विधेयेति ३। १ वहेण-पा० । २ उदइओ भावो लोगा कसाया जाणियध्वा । (इति चूणि:)
SARKARIE%ERE
॥३॥