SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी. १११११ ISISASHISHERSISTER शीलाङ्काचार्यरचिता वृत्तिरस्ति सविस्तरा । श्रीआचारागसूत्रस्य दुर्विगाहा परं ततः ॥ २॥ अनुग्रहार्थ सभ्यानां व्याख्यातॄणां सुखावहा । श्रीजिनहंससूरीन्द्रः क्रियते स्म प्रदीपिका ॥३॥ इह द्वादशानामङ्गानां मध्ये प्रथमाझं श्रीआचाराङ्गम् , यतो ज्ञानाचारादीनां मोक्षाभूतानामिह प्ररूपणादाचाराङ्गम् । अत्र हि द्वौ श्रुतस्कन्धौ । तत्र प्रथमे श्रुतसन्धे नवाध्ययनानि । तानि चामनि सत्थपरिन्ना १ लोगविजओ २ य सीओसणिज्ज ३ सम्मत्तं ४।। तह लोगसारनामं ५ धुये ६ तह महापरिण्णा य ७ ॥१॥ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥२॥ [आ. नि. गाथा ३१॥३२] स्पष्टे, केवलमित्येप-नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु आचाराग्राणि-शेषाणीति । अथ नवाध्ययनानामर्थाधिकारो यथा जिअसंजमो १ अ लोगो जह बज्झइ जह य तं पजहियव्वं २ । सुहदुक्खतितिक्खावि य ३ सम्मत्तं ४ लोगसारो ५ य ॥१॥ 2 ॥२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy