________________
आचा. प्रदी.
१११११
ISISASHISHERSISTER
शीलाङ्काचार्यरचिता वृत्तिरस्ति सविस्तरा । श्रीआचारागसूत्रस्य दुर्विगाहा परं ततः ॥ २॥
अनुग्रहार्थ सभ्यानां व्याख्यातॄणां सुखावहा । श्रीजिनहंससूरीन्द्रः क्रियते स्म प्रदीपिका ॥३॥ इह द्वादशानामङ्गानां मध्ये प्रथमाझं श्रीआचाराङ्गम् , यतो ज्ञानाचारादीनां मोक्षाभूतानामिह प्ररूपणादाचाराङ्गम् । अत्र हि द्वौ श्रुतस्कन्धौ । तत्र प्रथमे श्रुतसन्धे नवाध्ययनानि । तानि चामनि
सत्थपरिन्ना १ लोगविजओ २ य सीओसणिज्ज ३ सम्मत्तं ४।।
तह लोगसारनामं ५ धुये ६ तह महापरिण्णा य ७ ॥१॥ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥२॥
[आ. नि. गाथा ३१॥३२] स्पष्टे, केवलमित्येप-नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु आचाराग्राणि-शेषाणीति । अथ नवाध्ययनानामर्थाधिकारो यथा
जिअसंजमो १ अ लोगो जह बज्झइ जह य तं पजहियव्वं २ । सुहदुक्खतितिक्खावि य ३ सम्मत्तं ४ लोगसारो ५ य ॥१॥
2
॥२॥