________________
आचा प्रदी०
શકાર
GEEREISER SHARES HORARISHA
सत्ता ण हतब्बा, ण आणावेतव्वा, ण परिघेतव्वा, ण परितावेयव्या, ण उद्दवेयव्वा ।
एस धम्मे सुद्धे णितिए सासए समेच लोयं खेतण्णेहिं पवेदिते । तं जहा-उट्ठिएसु वा अणुट्ठिएसु वा, उवरतदंडेसु वा अणुवस्तदंडेसु वा, सोवधिएसु वा अणुवहिएसु वा, संजोगरएसु वा असंजोगरएसु वा।
तच्चं चेतं तहा चेतं अस्सिं चेतं पवुचति (सू. १२७) 'से बेमी'ति गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तोर्थकरवचनावगत तत्वः] श्रद्धेयवचन इति, यदिवा सेशब्दस्तच्छब्दार्थे यच्छूद्धाने सम्यक्त्वं भवति तदहं तत्वं ब्रवीमि, 'जे य अतीता' ये अतीता:-अतिक्रान्ताः, ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनस्त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादियत्तामतिक्रान्ता' अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्, वर्तमानतीर्थकृतां प्रज्ञापकापेक्षितयाऽनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते । तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं, तच्चैवं पश्चस्वपि विदेहेषु प्रत्येक द्वात्रिंशत्क्षेत्रास्मकत्वादेकैकस्मिन् द्वात्रिंशत, एवं पञ्चस्वपि भरतेषु पञ्चैवैवमैरावतेष्वपि, तत्र द्वात्रिंशत्पश्चभिर्गुणिताः पष्ट्युत्तरशतं
१०दित्वादनन्ता अतिक्रान्ताः-बृ० । २ पञ्चैवमै०-७०।
GSISILGISCUSSESS915
| ॥२३८॥