SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० IREEKACHEREGE ॥ चतुर्थ श्रीसम्यक्त्वाख्यमध्ययनम् ॥ उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनत्रयेण सप्तपदार्थात्मक तत्वमभिहितं, तत्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदत्र प्रतिपाद्यते, अनेन सम्बन्धेनायातस्याध्ययनस्य उद्देशार्थाधिकारः प्रतिपाद्यते। तत्र प्रथमोद्देशके-सम्यग्दर्शनम् १, द्वितीये सम्यग्ज्ञानम्-२, तृतीयेऽज्ञानितपोव्युदासेन सम्यक्तपः ३, चतुर्थे तु सम्यक्चारित्रम् ४, यतः प्रागुक्तं चतुष्टयमपि मोक्षाङ्गं ततो ज्ञानदर्शनतपश्चरणेषु साधुना यतितव्यं, तत्प्रतिपालनाय यावज्जीवं यत्नो विधेयः, तत्रापि निरुपाधेर्दर्शनवतश्तपोज्ञानचरणानि' सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च तत्वार्थश्रद्धानं, तत्त्वं चोत्पन्न केवलज्ञानस्तीर्थकृद्भिर्यदभाषि तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति से बेमि-जे य अतीता जे य पडुप्पण्णा जे य आगमिस्सा अरहंता भगवंता ते सवे एव्वमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवेति-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे | १. निरुपधे०-०। ॥२३७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy