SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० यथावस्थितैकपदार्थ परिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह जे एगं जाणति से सव्वं जाणति, जे सव्वं जाति से एगं जाणति (सू. १२३) 'जे एगं जाणति' यः कश्चिदविशेषितः एकं - परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा जानाति, स सर्व स्व- परपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तु परिच्छेदाविनाभावित्वाद्, इदमेव हेतु - हेतुमद्भावेन लगयितुमाह-- 'जे सव्वं जाणति' यः सर्व संसारोदर विवरवत्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्त तत्स्वभावापच्याऽनाद्यनन्तकालतया समस्तजस्तुस्वभावगमनात् ॥ १२३ ॥ सर्वज्ञश्चोपदेशं ददातीति दर्शयति सव्वतोपमत्तस्स भयं सव्वतो अपमत्तस्स णत्थि भयं । जे एगणामे से बहुणामे, जे बहुनामे से गणा । दुक्खं लागस्स जाणित्ता, वंता लोगस्स संजोगं, जंति वीरा महाजाणं । परेण परं जंति, णावकंखंति जीवितं (सू. १२४ ) १।३।४ ॥२३१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy