________________
आचा०
प्रदी०
यथावस्थितैकपदार्थ परिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह
जे एगं जाणति से सव्वं जाणति,
जे सव्वं जाति से एगं जाणति (सू. १२३)
'जे एगं जाणति' यः कश्चिदविशेषितः एकं - परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा जानाति, स सर्व स्व- परपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तु परिच्छेदाविनाभावित्वाद्, इदमेव हेतु - हेतुमद्भावेन लगयितुमाह-- 'जे सव्वं जाणति' यः सर्व संसारोदर विवरवत्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्त तत्स्वभावापच्याऽनाद्यनन्तकालतया समस्तजस्तुस्वभावगमनात् ॥ १२३ ॥
सर्वज्ञश्चोपदेशं ददातीति दर्शयति
सव्वतोपमत्तस्स भयं सव्वतो अपमत्तस्स णत्थि भयं । जे एगणामे से बहुणामे, जे बहुनामे से गणा ।
दुक्खं लागस्स जाणित्ता, वंता लोगस्स संजोगं, जंति वीरा महाजाणं । परेण परं जंति, णावकंखंति जीवितं (सू. १२४ )
१।३।४
॥२३१॥