________________
आचा०
प्रदी०
आलोको - लोकालोकस्तस्य प्रपञ्चः - पर्याप्तापर्याप्त सुभगादिद्वन्द्व विकल्पः, तद्यथा-नारको नरकत्वेनावलोक्यते, एकेन्द्रिया|दिरेकेन्द्रिय (यादि) त्वेन एवं पर्याप्ता पर्याप्तकाद्यपि वाच्यं तदेवम्भूतात्प्रपश्चान्मुच्यते - चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीति । इतिः - परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ १२१ ॥
॥ श्रीशीतोष्णीयाध्ययनस्य तृतीयोदेशक प्रदीपिका समाप्ता ॥
卐
१३
॥२२८॥