SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी. १।३।३ PIXARAKTERISTIGE-VES 'दुहतो'त्ति द्विधा-रागढे पप्रकारद्वयेनात्मपरनिमित्तनैहिकामुष्मिकार्थ वा हतो द्विहतः, स किं कुर्याद ? जीवितस्य कदलीगर्भनिःसारस्य परिवन्दन-मानन-पूजनार्थ हिंसादिषु प्रवर्तते। किञ्च 'जंसि एगे' यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः ॥ १२०॥ एतद्विपरीतं वाह सहिते दक्खमत्ताए पद्रो णो झंझाए। पासिमं दविए लोगालोगपवंचातो मुच्चति त्ति बेमि ॥ (सू. १२१) ॥सिओसणिज्जस्स तइओ उद्दसओ समत्तो॥ 'सहिते'त्ति सहितो-ज्ञानादिसमन्वितो दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् ‘णो झंझाए'त्ति नो व्याकुलितमतिर्भवेत् , तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागसंज्ञा अनिष्टावाप्तौ द्वेषसंज्ञा, तामुभयप्रकारामपि | व्याकुलतां परित्यजेदिति भावः । किञ्च-'पासिमं दविए लोए' यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत्तमिममर्थ पश्य-कर्तव्याकर्तव्यतया विवेकेनावधारय, कोऽसौ द्रव्यभूतो-मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च के गुणमवाप्नोति ? कोके-चतुर्दशरज्वात्मके XIA||२६
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy