SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० BREarweKERAKHREPERIES स्यात्तदर्शयति-'का अरती के आणंदे ?' इष्टाप्राप्तिविनाशोत्यो मानसो विकारोऽरतिः, अभिलषितार्थावाप्तावानन्दः, योगचित्तस्य तु धर्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते--केयमरतिर्नाम को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्पः । एवं तहरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्न [इति चेत्, न अभिप्रायापरिज्ञानाद, यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिधित्सितः, न प्रसङ्गायातेऽपि अरतिरती, तदाह--'एत्थंपि अग्गहे चरे' अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते ग्रहो-गाऱ्या तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्, इदमुक्तं भवति--शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिनिमित्तादायातौ तदाऽऽग्रहरहितस्तावप्यनुचरेत् ।। पुनरप्युपदेशदानायाह -- 'सव्वं हासं'ति सर्व हास्यं तदास्पदं वा परित्यज्य, आङ्-मर्यादया इन्द्रियनिरोधादिकया लीन:-आलीनो गुप्तः-मनोवाक्कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिःसमन्ताद्वजेत्-संयमानुष्ठायी भवेदिति । तस्य च साधोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपाधिने ति दर्शयति-'पुरिसा' कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते यथा-हे पुरुष ! हे जीव ! तब सदनुष्ठानविधायित्वाचमेव २. तत्राभि० -पा०। REGISTRIESENSIBILISAKS ॥२२४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy