SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० अपरे च साम्प्रतेक्षिणः कुतो वयमागताः ? क्व यास्यामः ? किं वा तत्र नः सम्पत्स्यते ? नैवं भावयन्त्यतः संसारे भ्रमन्तीति दर्शयितुमाह अवरेण पुव्वंण सरंति एगे, किमस्स तीतं किं वाऽऽगमिस्सं । भासंति एगे इह माणवा तु, जमस्स तीतं तं आगमिस्सं ||११|| 'आरेण पुव्वं' ति अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्ते न स्मरन्त्यन्ये मोहाज्ञानावृत्तबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यत्यागामिनि काले किमस्य सुखाभिलाषिणो दुःखद्वो भावीति, 'एगे इह माणवा तु' एके पुनर्महामिथ्याज्ञानिनो भाषन्ते -- इह - अस्मिन् संसारे मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंमकसुभगादुर्भगश्व गोमायुत्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेव [आगमिष्यम् - ] आगामीति ||११|| ये तु पुनः संसारार्णवतीरमाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाह--- णातीतम ण य आगमिस्सं अहं नियच्छंति तथागता उ । विधूत एताणुपस्सी णिज्झोसइत्ता । १।३।३ |॥२२२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy