SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १३।३ आचा प्रदी. तदेवं शुभान्त:करणव्यापारविकलस्य मुनित्वे सद्भावः' प्रदर्शितः कथं तहि नैश्चयिको मुनिभाव इत्यत आहसमयं तत्थवेहाए अप्पाणं विप्पसादए । अणण्णपरमं णाणी णो पमादे कयाइ वि । आतगुत्ते सदा वीरे जायामायाइ जावए ॥१०॥ विरागं रूवेहिं गच्छेज्जा महता खुडुएहिं वा । आगति गति परिण्णाय दोहिं वि अंतेहिं अदिस्समाणेहिं से ण छिज्जति, ण भिज्जति, ण डज्झति, ण हम्मति कंचणं सव्वलोए (सू. ११७) 'समयं तत्थुवेहाए' समस्य भावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेपणीयपरिहरणं लज्जादीना जनविदितं चोपवासादि तत्सर्वमुनिभावकारणं, यदिवा समयमागमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनाऽनुष्ठानं तत्सर्व मुनिभावकारणमिति भावार्थस्तेनागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्रसादयेत्-विविधं प्रसादयेदागमपर्यालोचनेन समतादृष्ट्या वाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्यात् । १. त्वे सदसद्भावः वृ० । ॥२२०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy