________________
आचा० प्रदी०
१३।२
किश्च-'से ण छणे ति स मुनिरन्य पेवी प्राणिनो नक्षणुयात्- न हन्धात् , नाप्यपरं घातयेत् घ्नन्तमन्य' न || समनुजानीयात् ।
चतुर्थव्रतसिद्धये विदमुपदिश्यते-'णिलिंद गंदि' निर्विन्दस्व-जुगुप्सस्य विषयजनितां नन्दी-प्रमोदं, किम्भूतः सन् ? प्रजासु-स्त्रीषु अरक्तो-रागरहितो, भावयेच्च यथते विषयाः किम्पाकफलोपमास्त्रषुषी फलनिबन्धनकटवः, तदर्थ परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तमधर्मपालनार्थमाह-'अणोमदंसी' अवमं-हीनं मिथ्यादर्शनाविरत्यादि तद्विपरीतमनवमं तद्रष्टुं शीलमस्येत्यनवमदर्शी सम्यग्दर्शन-ज्ञान-चारित्रवान् , एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्व. यश्चानवमदर्शी स किम्भूतो भवतीत्याह-'णिसण्णे पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विणः पापकर्तव्येषु निवृत्त इतियावत् ॥११५॥ किश्चकोधादिमाणं हणिया य वीरे, लोभस्स पासे णिरयं महंतं । तम्हा हि वीरे विरते वधातो, छिदिज्ज सोतं लहुभूयगामी ॥८॥ गंथं परिण्णाय इहज्ज वीरे, सोय परिण्णाय चरेज्ज दंते । उम्मुग्ग लडुं इह माणवेहिं, णो पाणिणं पाणे सभारभेज्जासि ॥९॥ तिबेमि ।
॥ सिओसणिज्जस्स बीओ उद्देसओ समत्तो ॥ १. पतघ्नन्त० बृ० । २. समनुजानीत- पा० ।
TEASEASISASARASI
॥२१६॥