________________
आचा प्रदी०
११३२
SAR
उववायं चवणं णचा, अणणं चर माहणे । से ण छणे, न छणावए, छणतं णाणुजाणति । णिबिंद णंदि, अस्ते पयासु, अणोमदंसो णिसण्णे पावेहि कम्मेहिं (सू. ११५) 'आसेवित्ता' एवमनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य इत्येव-लोभेच्छाप्रतिपूरणायैव एके-भरतराजादयः सनुत्थिताः-सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति ।
संयमसमुत्थानेन चोत्थाय कामभोगान् हिंसादीनि चााद्वाराणि हित्वा किं विधेयमित्याह-'तम्हा तं विइय'ति यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्भोगलिप्सुतया तं द्वितीयं मृपावादसंयमं वा नासेवते । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति 'णिस्सारं पासिय णाणी' सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावानिःसारस्तं द्रष्टवा ज्ञानी न विषयाभिलाषं विदध्यात् ।
न केवलं मनुष्याणां, देवानामपि विषय मुखास्पदमनित्यं जीवितमिति दर्शयति-'उववायं चवणं णच्चा' उपपातं-जन्म च्यवन-पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयमामः समस्त संसारो वा सर्वाणि स्थानान्यशाश्वतानि, ततः कि कर्तव्यमित्याह-'अगणं पर माहणे' मोक्षमार्गादन्योऽसय नाऽन्योऽनन्या-ज्ञानादिस्तं चर 'माहण' इति मुनिः।
RIBRARIAAAAEX
॥२१५॥